Page 42 - Ankur Vol 2
P. 42

मूखम कच्छप-किा -- The Foolish Tortoise


                                              सुहृदां दहतकामानां न करोतीह यो िचुः ।
                                           स क ू मग इि दुबुगद्गधुः काष्ठाद् भ्रष्टो विनश्यतत ॥


                    अजस्त कजस्मजश्चज्जलाशये कम्बुग्रीिो नाम कच्िपुः । तस्य च सङ्कटविकटनाम्नी ममिे

                   हंसजातीये परमस्नेहकोदटमागश्रते, तनत्यमेि सरस्तीरमासाद्य तेन सहानेकदेिवर्षगमहर्षीर्ां कथाुः
                                           क ृ त्िास्तमनिेलायां स्िनीिसंश्रयं क ु रुतुः ।

                 अथ र्च्िता कालेनानािृजष्टिशात्सरुः शनैुः शनैुः शोर्षमर्मत ्  । ततस्तद् दुुःखदुखखतौ तािूचतु --

                  "भो ममि! जम्बालशेर्षमेतत्सरुः सञ्जातं, तत्कथं भिान्भविष्यतीतत व्या क ु लत्िं नो हृदद ितगते ।"
                        तच्ुत्िा कम्बुग्रीि आह -- "भो ! साम्प्रतं नास्त्यस्माकं  जीवितव्यं जलाभािात ्  ।

                                          तथाप्युपायजश्चन्त्यताममतत । उक्तञ्च" --


                                   त्याज्यं न धैयं विधुरेऽअवप काले, धैयागत्कदागचजत्स्थततमाप्नुयात्सुः ।
                                       जाते समुिेऽवप च पोतभङ्र्े, सांयात्रिको िाञ्ितत तत्तुगमेि ॥

                                                        "अपरञ्च" --

                                              ममिाथे बान्धिाथे च बुद्गधमान ्  यतते सदा ।
                                               जातास्िापत्सु यत्नेन जर्ादेदं िचो मनुुः ॥


               तदानीयतां कागचद् दृढरज्जुलगघुकाष्ठं िा । अजन्िष्यतां च प्रभूतजलसनाथं सरुः, येन मया मध्यप्रदेशे

                         दन्तैर्ृगहीते सतत युिां कोदटभार्योस्तत्काष्ठं मया सदहतं संर्ृह्य तत्सरो नयथुः|

                 तािूचतु :-- "भो ममि! एिं कररष्यािुः । परं भिता मौनव्रतेन स्थातव्यम ्, नो चेत्ति काष्ठात्पातो

                 भविष्यतत । तथानुजष्ठते, र्च्िता कम्बुग्रीिेर्ाधोभार्े व्यिजस्थतं क   कजञ्चत्पुरमालोककतम ्  । ति ये

                  पौरास्ते तथा नीयमानं विलोक्य, सविस्मयममदमूचुुः - "अहो, चक्राकारं ककमवप पक्षक्षभयां नीयते,
                                                      पश्यत! पश्यत!" ।

                अथ तेर्षां कोलाहलमाकण्यग कम्बुग्रीि आह -- "भोुः ककमेर्ष कोलाहलुः?" इतत िक्तमना अधोक्त एि

                                                पतततुः, पौरैुः खण्िशुः क ृ तश्च ।


                                                                                                        th
                                                                                                              संकतलि – प्रणव्य    (6 -D)
                                                                                                          34
   37   38   39   40   41   42